Declension table of ?takṣitṛ

Deva

MasculineSingularDualPlural
Nominativetakṣitā takṣitārau takṣitāraḥ
Vocativetakṣitaḥ takṣitārau takṣitāraḥ
Accusativetakṣitāram takṣitārau takṣitṝn
Instrumentaltakṣitrā takṣitṛbhyām takṣitṛbhiḥ
Dativetakṣitre takṣitṛbhyām takṣitṛbhyaḥ
Ablativetakṣituḥ takṣitṛbhyām takṣitṛbhyaḥ
Genitivetakṣituḥ takṣitroḥ takṣitṝṇām
Locativetakṣitari takṣitroḥ takṣitṛṣu

Compound takṣitṛ -

Adverb -takṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria