Declension table of ?takṣiṇī

Deva

FeminineSingularDualPlural
Nominativetakṣiṇī takṣiṇyau takṣiṇyaḥ
Vocativetakṣiṇi takṣiṇyau takṣiṇyaḥ
Accusativetakṣiṇīm takṣiṇyau takṣiṇīḥ
Instrumentaltakṣiṇyā takṣiṇībhyām takṣiṇībhiḥ
Dativetakṣiṇyai takṣiṇībhyām takṣiṇībhyaḥ
Ablativetakṣiṇyāḥ takṣiṇībhyām takṣiṇībhyaḥ
Genitivetakṣiṇyāḥ takṣiṇyoḥ takṣiṇīnām
Locativetakṣiṇyām takṣiṇyoḥ takṣiṇīṣu

Compound takṣiṇi - takṣiṇī -

Adverb -takṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria