Declension table of ?takṣaśila

Deva

MasculineSingularDualPlural
Nominativetakṣaśilaḥ takṣaśilau takṣaśilāḥ
Vocativetakṣaśila takṣaśilau takṣaśilāḥ
Accusativetakṣaśilam takṣaśilau takṣaśilān
Instrumentaltakṣaśilena takṣaśilābhyām takṣaśilaiḥ takṣaśilebhiḥ
Dativetakṣaśilāya takṣaśilābhyām takṣaśilebhyaḥ
Ablativetakṣaśilāt takṣaśilābhyām takṣaśilebhyaḥ
Genitivetakṣaśilasya takṣaśilayoḥ takṣaśilānām
Locativetakṣaśile takṣaśilayoḥ takṣaśileṣu

Compound takṣaśila -

Adverb -takṣaśilam -takṣaśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria