Declension table of ?takṣavat

Deva

NeuterSingularDualPlural
Nominativetakṣavat takṣavantī takṣavatī takṣavanti
Vocativetakṣavat takṣavantī takṣavatī takṣavanti
Accusativetakṣavat takṣavantī takṣavatī takṣavanti
Instrumentaltakṣavatā takṣavadbhyām takṣavadbhiḥ
Dativetakṣavate takṣavadbhyām takṣavadbhyaḥ
Ablativetakṣavataḥ takṣavadbhyām takṣavadbhyaḥ
Genitivetakṣavataḥ takṣavatoḥ takṣavatām
Locativetakṣavati takṣavatoḥ takṣavatsu

Adverb -takṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria