Declension table of ?takṣakarman

Deva

NeuterSingularDualPlural
Nominativetakṣakarma takṣakarmaṇī takṣakarmāṇi
Vocativetakṣakarman takṣakarma takṣakarmaṇī takṣakarmāṇi
Accusativetakṣakarma takṣakarmaṇī takṣakarmāṇi
Instrumentaltakṣakarmaṇā takṣakarmabhyām takṣakarmabhiḥ
Dativetakṣakarmaṇe takṣakarmabhyām takṣakarmabhyaḥ
Ablativetakṣakarmaṇaḥ takṣakarmabhyām takṣakarmabhyaḥ
Genitivetakṣakarmaṇaḥ takṣakarmaṇoḥ takṣakarmaṇām
Locativetakṣakarmaṇi takṣakarmaṇoḥ takṣakarmasu

Compound takṣakarma -

Adverb -takṣakarma -takṣakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria