Declension table of takṣaṇa

Deva

NeuterSingularDualPlural
Nominativetakṣaṇam takṣaṇe takṣaṇāni
Vocativetakṣaṇa takṣaṇe takṣaṇāni
Accusativetakṣaṇam takṣaṇe takṣaṇāni
Instrumentaltakṣaṇena takṣaṇābhyām takṣaṇaiḥ
Dativetakṣaṇāya takṣaṇābhyām takṣaṇebhyaḥ
Ablativetakṣaṇāt takṣaṇābhyām takṣaṇebhyaḥ
Genitivetakṣaṇasya takṣaṇayoḥ takṣaṇānām
Locativetakṣaṇe takṣaṇayoḥ takṣaṇeṣu

Compound takṣaṇa -

Adverb -takṣaṇam -takṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria