Declension table of takṣa

Deva

NeuterSingularDualPlural
Nominativetakṣam takṣe takṣāṇi
Vocativetakṣa takṣe takṣāṇi
Accusativetakṣam takṣe takṣāṇi
Instrumentaltakṣeṇa takṣābhyām takṣaiḥ
Dativetakṣāya takṣābhyām takṣebhyaḥ
Ablativetakṣāt takṣābhyām takṣebhyaḥ
Genitivetakṣasya takṣayoḥ takṣāṇām
Locativetakṣe takṣayoḥ takṣeṣu

Compound takṣa -

Adverb -takṣam -takṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria