Declension table of ?takṣṇī

Deva

FeminineSingularDualPlural
Nominativetakṣṇī takṣṇyau takṣṇyaḥ
Vocativetakṣṇi takṣṇyau takṣṇyaḥ
Accusativetakṣṇīm takṣṇyau takṣṇīḥ
Instrumentaltakṣṇyā takṣṇībhyām takṣṇībhiḥ
Dativetakṣṇyai takṣṇībhyām takṣṇībhyaḥ
Ablativetakṣṇyāḥ takṣṇībhyām takṣṇībhyaḥ
Genitivetakṣṇyāḥ takṣṇyoḥ takṣṇīnām
Locativetakṣṇyām takṣṇyoḥ takṣṇīṣu

Compound takṣṇi - takṣṇī -

Adverb -takṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria