Declension table of ?tajjñā

Deva

FeminineSingularDualPlural
Nominativetajjñā tajjñe tajjñāḥ
Vocativetajjñe tajjñe tajjñāḥ
Accusativetajjñām tajjñe tajjñāḥ
Instrumentaltajjñayā tajjñābhyām tajjñābhiḥ
Dativetajjñāyai tajjñābhyām tajjñābhyaḥ
Ablativetajjñāyāḥ tajjñābhyām tajjñābhyaḥ
Genitivetajjñāyāḥ tajjñayoḥ tajjñānām
Locativetajjñāyām tajjñayoḥ tajjñāsu

Adverb -tajjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria