Declension table of ?tajjña

Deva

MasculineSingularDualPlural
Nominativetajjñaḥ tajjñau tajjñāḥ
Vocativetajjña tajjñau tajjñāḥ
Accusativetajjñam tajjñau tajjñān
Instrumentaltajjñena tajjñābhyām tajjñaiḥ tajjñebhiḥ
Dativetajjñāya tajjñābhyām tajjñebhyaḥ
Ablativetajjñāt tajjñābhyām tajjñebhyaḥ
Genitivetajjñasya tajjñayoḥ tajjñānām
Locativetajjñe tajjñayoḥ tajjñeṣu

Compound tajjña -

Adverb -tajjñam -tajjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria