Declension table of ?tajjātīya

Deva

MasculineSingularDualPlural
Nominativetajjātīyaḥ tajjātīyau tajjātīyāḥ
Vocativetajjātīya tajjātīyau tajjātīyāḥ
Accusativetajjātīyam tajjātīyau tajjātīyān
Instrumentaltajjātīyena tajjātīyābhyām tajjātīyaiḥ tajjātīyebhiḥ
Dativetajjātīyāya tajjātīyābhyām tajjātīyebhyaḥ
Ablativetajjātīyāt tajjātīyābhyām tajjātīyebhyaḥ
Genitivetajjātīyasya tajjātīyayoḥ tajjātīyānām
Locativetajjātīye tajjātīyayoḥ tajjātīyeṣu

Compound tajjātīya -

Adverb -tajjātīyam -tajjātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria