Declension table of ?tajjā

Deva

FeminineSingularDualPlural
Nominativetajjā tajje tajjāḥ
Vocativetajje tajje tajjāḥ
Accusativetajjām tajje tajjāḥ
Instrumentaltajjayā tajjābhyām tajjābhiḥ
Dativetajjāyai tajjābhyām tajjābhyaḥ
Ablativetajjāyāḥ tajjābhyām tajjābhyaḥ
Genitivetajjāyāḥ tajjayoḥ tajjānām
Locativetajjāyām tajjayoḥ tajjāsu

Adverb -tajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria