Declension table of ?taivraka

Deva

NeuterSingularDualPlural
Nominativetaivrakam taivrake taivrakāṇi
Vocativetaivraka taivrake taivrakāṇi
Accusativetaivrakam taivrake taivrakāṇi
Instrumentaltaivrakeṇa taivrakābhyām taivrakaiḥ
Dativetaivrakāya taivrakābhyām taivrakebhyaḥ
Ablativetaivrakāt taivrakābhyām taivrakebhyaḥ
Genitivetaivrakasya taivrakayoḥ taivrakāṇām
Locativetaivrake taivrakayoḥ taivrakeṣu

Compound taivraka -

Adverb -taivrakam -taivrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria