Declension table of ?taivradārava

Deva

MasculineSingularDualPlural
Nominativetaivradāravaḥ taivradāravau taivradāravāḥ
Vocativetaivradārava taivradāravau taivradāravāḥ
Accusativetaivradāravam taivradāravau taivradāravān
Instrumentaltaivradāraveṇa taivradāravābhyām taivradāravaiḥ taivradāravebhiḥ
Dativetaivradāravāya taivradāravābhyām taivradāravebhyaḥ
Ablativetaivradāravāt taivradāravābhyām taivradāravebhyaḥ
Genitivetaivradāravasya taivradāravayoḥ taivradāravāṇām
Locativetaivradārave taivradāravayoḥ taivradāraveṣu

Compound taivradārava -

Adverb -taivradāravam -taivradāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria