Declension table of taittirīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativetaittirīyopaniṣat taittirīyopaniṣadau taittirīyopaniṣadaḥ
Vocativetaittirīyopaniṣat taittirīyopaniṣadau taittirīyopaniṣadaḥ
Accusativetaittirīyopaniṣadam taittirīyopaniṣadau taittirīyopaniṣadaḥ
Instrumentaltaittirīyopaniṣadā taittirīyopaniṣadbhyām taittirīyopaniṣadbhiḥ
Dativetaittirīyopaniṣade taittirīyopaniṣadbhyām taittirīyopaniṣadbhyaḥ
Ablativetaittirīyopaniṣadaḥ taittirīyopaniṣadbhyām taittirīyopaniṣadbhyaḥ
Genitivetaittirīyopaniṣadaḥ taittirīyopaniṣadoḥ taittirīyopaniṣadām
Locativetaittirīyopaniṣadi taittirīyopaniṣadoḥ taittirīyopaniṣatsu

Compound taittirīyopaniṣat -

Adverb -taittirīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria