Declension table of ?taittirīyaśākhā

Deva

FeminineSingularDualPlural
Nominativetaittirīyaśākhā taittirīyaśākhe taittirīyaśākhāḥ
Vocativetaittirīyaśākhe taittirīyaśākhe taittirīyaśākhāḥ
Accusativetaittirīyaśākhām taittirīyaśākhe taittirīyaśākhāḥ
Instrumentaltaittirīyaśākhayā taittirīyaśākhābhyām taittirīyaśākhābhiḥ
Dativetaittirīyaśākhāyai taittirīyaśākhābhyām taittirīyaśākhābhyaḥ
Ablativetaittirīyaśākhāyāḥ taittirīyaśākhābhyām taittirīyaśākhābhyaḥ
Genitivetaittirīyaśākhāyāḥ taittirīyaśākhayoḥ taittirīyaśākhānām
Locativetaittirīyaśākhāyām taittirīyaśākhayoḥ taittirīyaśākhāsu

Adverb -taittirīyaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria