Declension table of ?taittirīyayajurveda

Deva

MasculineSingularDualPlural
Nominativetaittirīyayajurvedaḥ taittirīyayajurvedau taittirīyayajurvedāḥ
Vocativetaittirīyayajurveda taittirīyayajurvedau taittirīyayajurvedāḥ
Accusativetaittirīyayajurvedam taittirīyayajurvedau taittirīyayajurvedān
Instrumentaltaittirīyayajurvedena taittirīyayajurvedābhyām taittirīyayajurvedaiḥ taittirīyayajurvedebhiḥ
Dativetaittirīyayajurvedāya taittirīyayajurvedābhyām taittirīyayajurvedebhyaḥ
Ablativetaittirīyayajurvedāt taittirīyayajurvedābhyām taittirīyayajurvedebhyaḥ
Genitivetaittirīyayajurvedasya taittirīyayajurvedayoḥ taittirīyayajurvedānām
Locativetaittirīyayajurvede taittirīyayajurvedayoḥ taittirīyayajurvedeṣu

Compound taittirīyayajurveda -

Adverb -taittirīyayajurvedam -taittirīyayajurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria