Declension table of ?taittirīyacaraṇa

Deva

NeuterSingularDualPlural
Nominativetaittirīyacaraṇam taittirīyacaraṇe taittirīyacaraṇāni
Vocativetaittirīyacaraṇa taittirīyacaraṇe taittirīyacaraṇāni
Accusativetaittirīyacaraṇam taittirīyacaraṇe taittirīyacaraṇāni
Instrumentaltaittirīyacaraṇena taittirīyacaraṇābhyām taittirīyacaraṇaiḥ
Dativetaittirīyacaraṇāya taittirīyacaraṇābhyām taittirīyacaraṇebhyaḥ
Ablativetaittirīyacaraṇāt taittirīyacaraṇābhyām taittirīyacaraṇebhyaḥ
Genitivetaittirīyacaraṇasya taittirīyacaraṇayoḥ taittirīyacaraṇānām
Locativetaittirīyacaraṇe taittirīyacaraṇayoḥ taittirīyacaraṇeṣu

Compound taittirīyacaraṇa -

Adverb -taittirīyacaraṇam -taittirīyacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria