Declension table of ?taittiri

Deva

MasculineSingularDualPlural
Nominativetaittiriḥ taittirī taittirayaḥ
Vocativetaittire taittirī taittirayaḥ
Accusativetaittirim taittirī taittirīn
Instrumentaltaittiriṇā taittiribhyām taittiribhiḥ
Dativetaittiraye taittiribhyām taittiribhyaḥ
Ablativetaittireḥ taittiribhyām taittiribhyaḥ
Genitivetaittireḥ taittiryoḥ taittirīṇām
Locativetaittirau taittiryoḥ taittiriṣu

Compound taittiri -

Adverb -taittiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria