Declension table of taittira

Deva

MasculineSingularDualPlural
Nominativetaittiraḥ taittirau taittirāḥ
Vocativetaittira taittirau taittirāḥ
Accusativetaittiram taittirau taittirān
Instrumentaltaittireṇa taittirābhyām taittiraiḥ taittirebhiḥ
Dativetaittirāya taittirābhyām taittirebhyaḥ
Ablativetaittirāt taittirābhyām taittirebhyaḥ
Genitivetaittirasya taittirayoḥ taittirāṇām
Locativetaittire taittirayoḥ taittireṣu

Compound taittira -

Adverb -taittiram -taittirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria