Declension table of ?taittiḍīka

Deva

NeuterSingularDualPlural
Nominativetaittiḍīkam taittiḍīke taittiḍīkāni
Vocativetaittiḍīka taittiḍīke taittiḍīkāni
Accusativetaittiḍīkam taittiḍīke taittiḍīkāni
Instrumentaltaittiḍīkena taittiḍīkābhyām taittiḍīkaiḥ
Dativetaittiḍīkāya taittiḍīkābhyām taittiḍīkebhyaḥ
Ablativetaittiḍīkāt taittiḍīkābhyām taittiḍīkebhyaḥ
Genitivetaittiḍīkasya taittiḍīkayoḥ taittiḍīkānām
Locativetaittiḍīke taittiḍīkayoḥ taittiḍīkeṣu

Compound taittiḍīka -

Adverb -taittiḍīkam -taittiḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria