Declension table of ?taitikṣya

Deva

MasculineSingularDualPlural
Nominativetaitikṣyaḥ taitikṣyau taitikṣyāḥ
Vocativetaitikṣya taitikṣyau taitikṣyāḥ
Accusativetaitikṣyam taitikṣyau taitikṣyān
Instrumentaltaitikṣyeṇa taitikṣyābhyām taitikṣyaiḥ taitikṣyebhiḥ
Dativetaitikṣyāya taitikṣyābhyām taitikṣyebhyaḥ
Ablativetaitikṣyāt taitikṣyābhyām taitikṣyebhyaḥ
Genitivetaitikṣyasya taitikṣyayoḥ taitikṣyāṇām
Locativetaitikṣye taitikṣyayoḥ taitikṣyeṣu

Compound taitikṣya -

Adverb -taitikṣyam -taitikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria