Declension table of ?taitikṣava

Deva

MasculineSingularDualPlural
Nominativetaitikṣavaḥ taitikṣavau taitikṣavāḥ
Vocativetaitikṣava taitikṣavau taitikṣavāḥ
Accusativetaitikṣavam taitikṣavau taitikṣavān
Instrumentaltaitikṣaveṇa taitikṣavābhyām taitikṣavaiḥ taitikṣavebhiḥ
Dativetaitikṣavāya taitikṣavābhyām taitikṣavebhyaḥ
Ablativetaitikṣavāt taitikṣavābhyām taitikṣavebhyaḥ
Genitivetaitikṣavasya taitikṣavayoḥ taitikṣavāṇām
Locativetaitikṣave taitikṣavayoḥ taitikṣaveṣu

Compound taitikṣava -

Adverb -taitikṣavam -taitikṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria