Declension table of ?taitikṣa

Deva

NeuterSingularDualPlural
Nominativetaitikṣam taitikṣe taitikṣāṇi
Vocativetaitikṣa taitikṣe taitikṣāṇi
Accusativetaitikṣam taitikṣe taitikṣāṇi
Instrumentaltaitikṣeṇa taitikṣābhyām taitikṣaiḥ
Dativetaitikṣāya taitikṣābhyām taitikṣebhyaḥ
Ablativetaitikṣāt taitikṣābhyām taitikṣebhyaḥ
Genitivetaitikṣasya taitikṣayoḥ taitikṣāṇām
Locativetaitikṣe taitikṣayoḥ taitikṣeṣu

Compound taitikṣa -

Adverb -taitikṣam -taitikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria