Declension table of ?tairthika

Deva

NeuterSingularDualPlural
Nominativetairthikam tairthike tairthikāni
Vocativetairthika tairthike tairthikāni
Accusativetairthikam tairthike tairthikāni
Instrumentaltairthikena tairthikābhyām tairthikaiḥ
Dativetairthikāya tairthikābhyām tairthikebhyaḥ
Ablativetairthikāt tairthikābhyām tairthikebhyaḥ
Genitivetairthikasya tairthikayoḥ tairthikānām
Locativetairthike tairthikayoḥ tairthikeṣu

Compound tairthika -

Adverb -tairthikam -tairthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria