Declension table of ?taimitya

Deva

NeuterSingularDualPlural
Nominativetaimityam taimitye taimityāni
Vocativetaimitya taimitye taimityāni
Accusativetaimityam taimitye taimityāni
Instrumentaltaimityena taimityābhyām taimityaiḥ
Dativetaimityāya taimityābhyām taimityebhyaḥ
Ablativetaimityāt taimityābhyām taimityebhyaḥ
Genitivetaimityasya taimityayoḥ taimityānām
Locativetaimitye taimityayoḥ taimityeṣu

Compound taimitya -

Adverb -taimityam -taimityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria