Declension table of ?taimira

Deva

NeuterSingularDualPlural
Nominativetaimiram taimire taimirāṇi
Vocativetaimira taimire taimirāṇi
Accusativetaimiram taimire taimirāṇi
Instrumentaltaimireṇa taimirābhyām taimiraiḥ
Dativetaimirāya taimirābhyām taimirebhyaḥ
Ablativetaimirāt taimirābhyām taimirebhyaḥ
Genitivetaimirasya taimirayoḥ taimirāṇām
Locativetaimire taimirayoḥ taimireṣu

Compound taimira -

Adverb -taimiram -taimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria