Declension table of ?tailika

Deva

MasculineSingularDualPlural
Nominativetailikaḥ tailikau tailikāḥ
Vocativetailika tailikau tailikāḥ
Accusativetailikam tailikau tailikān
Instrumentaltailikena tailikābhyām tailikaiḥ tailikebhiḥ
Dativetailikāya tailikābhyām tailikebhyaḥ
Ablativetailikāt tailikābhyām tailikebhyaḥ
Genitivetailikasya tailikayoḥ tailikānām
Locativetailike tailikayoḥ tailikeṣu

Compound tailika -

Adverb -tailikam -tailikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria