Declension table of ?tailasādhana

Deva

NeuterSingularDualPlural
Nominativetailasādhanam tailasādhane tailasādhanāni
Vocativetailasādhana tailasādhane tailasādhanāni
Accusativetailasādhanam tailasādhane tailasādhanāni
Instrumentaltailasādhanena tailasādhanābhyām tailasādhanaiḥ
Dativetailasādhanāya tailasādhanābhyām tailasādhanebhyaḥ
Ablativetailasādhanāt tailasādhanābhyām tailasādhanebhyaḥ
Genitivetailasādhanasya tailasādhanayoḥ tailasādhanānām
Locativetailasādhane tailasādhanayoḥ tailasādhaneṣu

Compound tailasādhana -

Adverb -tailasādhanam -tailasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria