Declension table of ?tailaparṇika

Deva

MasculineSingularDualPlural
Nominativetailaparṇikaḥ tailaparṇikau tailaparṇikāḥ
Vocativetailaparṇika tailaparṇikau tailaparṇikāḥ
Accusativetailaparṇikam tailaparṇikau tailaparṇikān
Instrumentaltailaparṇikena tailaparṇikābhyām tailaparṇikaiḥ tailaparṇikebhiḥ
Dativetailaparṇikāya tailaparṇikābhyām tailaparṇikebhyaḥ
Ablativetailaparṇikāt tailaparṇikābhyām tailaparṇikebhyaḥ
Genitivetailaparṇikasya tailaparṇikayoḥ tailaparṇikānām
Locativetailaparṇike tailaparṇikayoḥ tailaparṇikeṣu

Compound tailaparṇika -

Adverb -tailaparṇikam -tailaparṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria