Declension table of ?tailakalpanā

Deva

FeminineSingularDualPlural
Nominativetailakalpanā tailakalpane tailakalpanāḥ
Vocativetailakalpane tailakalpane tailakalpanāḥ
Accusativetailakalpanām tailakalpane tailakalpanāḥ
Instrumentaltailakalpanayā tailakalpanābhyām tailakalpanābhiḥ
Dativetailakalpanāyai tailakalpanābhyām tailakalpanābhyaḥ
Ablativetailakalpanāyāḥ tailakalpanābhyām tailakalpanābhyaḥ
Genitivetailakalpanāyāḥ tailakalpanayoḥ tailakalpanānām
Locativetailakalpanāyām tailakalpanayoḥ tailakalpanāsu

Adverb -tailakalpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria