Declension table of ?tailakāra

Deva

MasculineSingularDualPlural
Nominativetailakāraḥ tailakārau tailakārāḥ
Vocativetailakāra tailakārau tailakārāḥ
Accusativetailakāram tailakārau tailakārān
Instrumentaltailakāreṇa tailakārābhyām tailakāraiḥ tailakārebhiḥ
Dativetailakārāya tailakārābhyām tailakārebhyaḥ
Ablativetailakārāt tailakārābhyām tailakārebhyaḥ
Genitivetailakārasya tailakārayoḥ tailakārāṇām
Locativetailakāre tailakārayoḥ tailakāreṣu

Compound tailakāra -

Adverb -tailakāram -tailakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria