Declension table of ?tailaghṛta

Deva

NeuterSingularDualPlural
Nominativetailaghṛtam tailaghṛte tailaghṛtāni
Vocativetailaghṛta tailaghṛte tailaghṛtāni
Accusativetailaghṛtam tailaghṛte tailaghṛtāni
Instrumentaltailaghṛtena tailaghṛtābhyām tailaghṛtaiḥ
Dativetailaghṛtāya tailaghṛtābhyām tailaghṛtebhyaḥ
Ablativetailaghṛtāt tailaghṛtābhyām tailaghṛtebhyaḥ
Genitivetailaghṛtasya tailaghṛtayoḥ tailaghṛtānām
Locativetailaghṛte tailaghṛtayoḥ tailaghṛteṣu

Compound tailaghṛta -

Adverb -tailaghṛtam -tailaghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria