Declension table of ?tailābhyaṅga

Deva

MasculineSingularDualPlural
Nominativetailābhyaṅgaḥ tailābhyaṅgau tailābhyaṅgāḥ
Vocativetailābhyaṅga tailābhyaṅgau tailābhyaṅgāḥ
Accusativetailābhyaṅgam tailābhyaṅgau tailābhyaṅgān
Instrumentaltailābhyaṅgena tailābhyaṅgābhyām tailābhyaṅgaiḥ tailābhyaṅgebhiḥ
Dativetailābhyaṅgāya tailābhyaṅgābhyām tailābhyaṅgebhyaḥ
Ablativetailābhyaṅgāt tailābhyaṅgābhyām tailābhyaṅgebhyaḥ
Genitivetailābhyaṅgasya tailābhyaṅgayoḥ tailābhyaṅgānām
Locativetailābhyaṅge tailābhyaṅgayoḥ tailābhyaṅgeṣu

Compound tailābhyaṅga -

Adverb -tailābhyaṅgam -tailābhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria