Declension table of ?taikṣṇāyana

Deva

MasculineSingularDualPlural
Nominativetaikṣṇāyanaḥ taikṣṇāyanau taikṣṇāyanāḥ
Vocativetaikṣṇāyana taikṣṇāyanau taikṣṇāyanāḥ
Accusativetaikṣṇāyanam taikṣṇāyanau taikṣṇāyanān
Instrumentaltaikṣṇāyanena taikṣṇāyanābhyām taikṣṇāyanaiḥ taikṣṇāyanebhiḥ
Dativetaikṣṇāyanāya taikṣṇāyanābhyām taikṣṇāyanebhyaḥ
Ablativetaikṣṇāyanāt taikṣṇāyanābhyām taikṣṇāyanebhyaḥ
Genitivetaikṣṇāyanasya taikṣṇāyanayoḥ taikṣṇāyanānām
Locativetaikṣṇāyane taikṣṇāyanayoḥ taikṣṇāyaneṣu

Compound taikṣṇāyana -

Adverb -taikṣṇāyanam -taikṣṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria