Declension table of ?taijasāvartinī

Deva

FeminineSingularDualPlural
Nominativetaijasāvartinī taijasāvartinyau taijasāvartinyaḥ
Vocativetaijasāvartini taijasāvartinyau taijasāvartinyaḥ
Accusativetaijasāvartinīm taijasāvartinyau taijasāvartinīḥ
Instrumentaltaijasāvartinyā taijasāvartinībhyām taijasāvartinībhiḥ
Dativetaijasāvartinyai taijasāvartinībhyām taijasāvartinībhyaḥ
Ablativetaijasāvartinyāḥ taijasāvartinībhyām taijasāvartinībhyaḥ
Genitivetaijasāvartinyāḥ taijasāvartinyoḥ taijasāvartinīnām
Locativetaijasāvartinyām taijasāvartinyoḥ taijasāvartinīṣu

Compound taijasāvartini - taijasāvartinī -

Adverb -taijasāvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria