Declension table of ?taijana

Deva

NeuterSingularDualPlural
Nominativetaijanam taijane taijanāni
Vocativetaijana taijane taijanāni
Accusativetaijanam taijane taijanāni
Instrumentaltaijanena taijanābhyām taijanaiḥ
Dativetaijanāya taijanābhyām taijanebhyaḥ
Ablativetaijanāt taijanābhyām taijanebhyaḥ
Genitivetaijanasya taijanayoḥ taijanānām
Locativetaijane taijanayoḥ taijaneṣu

Compound taijana -

Adverb -taijanam -taijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria