Declension table of ?taijana

Deva

MasculineSingularDualPlural
Nominativetaijanaḥ taijanau taijanāḥ
Vocativetaijana taijanau taijanāḥ
Accusativetaijanam taijanau taijanān
Instrumentaltaijanena taijanābhyām taijanaiḥ taijanebhiḥ
Dativetaijanāya taijanābhyām taijanebhyaḥ
Ablativetaijanāt taijanābhyām taijanebhyaḥ
Genitivetaijanasya taijanayoḥ taijanānām
Locativetaijane taijanayoḥ taijaneṣu

Compound taijana -

Adverb -taijanam -taijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria