Declension table of ?taiṣa

Deva

NeuterSingularDualPlural
Nominativetaiṣam taiṣe taiṣāṇi
Vocativetaiṣa taiṣe taiṣāṇi
Accusativetaiṣam taiṣe taiṣāṇi
Instrumentaltaiṣeṇa taiṣābhyām taiṣaiḥ
Dativetaiṣāya taiṣābhyām taiṣebhyaḥ
Ablativetaiṣāt taiṣābhyām taiṣebhyaḥ
Genitivetaiṣasya taiṣayoḥ taiṣāṇām
Locativetaiṣe taiṣayoḥ taiṣeṣu

Compound taiṣa -

Adverb -taiṣam -taiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria