Declension table of ?taiṣa

Deva

MasculineSingularDualPlural
Nominativetaiṣaḥ taiṣau taiṣāḥ
Vocativetaiṣa taiṣau taiṣāḥ
Accusativetaiṣam taiṣau taiṣān
Instrumentaltaiṣeṇa taiṣābhyām taiṣaiḥ taiṣebhiḥ
Dativetaiṣāya taiṣābhyām taiṣebhyaḥ
Ablativetaiṣāt taiṣābhyām taiṣebhyaḥ
Genitivetaiṣasya taiṣayoḥ taiṣāṇām
Locativetaiṣe taiṣayoḥ taiṣeṣu

Compound taiṣa -

Adverb -taiṣam -taiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria