Declension table of ?tagarika

Deva

MasculineSingularDualPlural
Nominativetagarikaḥ tagarikau tagarikāḥ
Vocativetagarika tagarikau tagarikāḥ
Accusativetagarikam tagarikau tagarikān
Instrumentaltagarikeṇa tagarikābhyām tagarikaiḥ tagarikebhiḥ
Dativetagarikāya tagarikābhyām tagarikebhyaḥ
Ablativetagarikāt tagarikābhyām tagarikebhyaḥ
Genitivetagarikasya tagarikayoḥ tagarikāṇām
Locativetagarike tagarikayoḥ tagarikeṣu

Compound tagarika -

Adverb -tagarikam -tagarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria