Declension table of ?tagarapādi

Deva

FeminineSingularDualPlural
Nominativetagarapādiḥ tagarapādī tagarapādayaḥ
Vocativetagarapāde tagarapādī tagarapādayaḥ
Accusativetagarapādim tagarapādī tagarapādīḥ
Instrumentaltagarapādyā tagarapādibhyām tagarapādibhiḥ
Dativetagarapādyai tagarapādaye tagarapādibhyām tagarapādibhyaḥ
Ablativetagarapādyāḥ tagarapādeḥ tagarapādibhyām tagarapādibhyaḥ
Genitivetagarapādyāḥ tagarapādeḥ tagarapādyoḥ tagarapādīnām
Locativetagarapādyām tagarapādau tagarapādyoḥ tagarapādiṣu

Compound tagarapādi -

Adverb -tagarapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria