Declension table of ?taṅgaṇa

Deva

MasculineSingularDualPlural
Nominativetaṅgaṇaḥ taṅgaṇau taṅgaṇāḥ
Vocativetaṅgaṇa taṅgaṇau taṅgaṇāḥ
Accusativetaṅgaṇam taṅgaṇau taṅgaṇān
Instrumentaltaṅgaṇena taṅgaṇābhyām taṅgaṇaiḥ taṅgaṇebhiḥ
Dativetaṅgaṇāya taṅgaṇābhyām taṅgaṇebhyaḥ
Ablativetaṅgaṇāt taṅgaṇābhyām taṅgaṇebhyaḥ
Genitivetaṅgaṇasya taṅgaṇayoḥ taṅgaṇānām
Locativetaṅgaṇe taṅgaṇayoḥ taṅgaṇeṣu

Compound taṅgaṇa -

Adverb -taṅgaṇam -taṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria