Declension table of ?tadvrata

Deva

NeuterSingularDualPlural
Nominativetadvratam tadvrate tadvratāni
Vocativetadvrata tadvrate tadvratāni
Accusativetadvratam tadvrate tadvratāni
Instrumentaltadvratena tadvratābhyām tadvrataiḥ
Dativetadvratāya tadvratābhyām tadvratebhyaḥ
Ablativetadvratāt tadvratābhyām tadvratebhyaḥ
Genitivetadvratasya tadvratayoḥ tadvratānām
Locativetadvrate tadvratayoḥ tadvrateṣu

Compound tadvrata -

Adverb -tadvratam -tadvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria