Declension table of ?tadvrata

Deva

MasculineSingularDualPlural
Nominativetadvrataḥ tadvratau tadvratāḥ
Vocativetadvrata tadvratau tadvratāḥ
Accusativetadvratam tadvratau tadvratān
Instrumentaltadvratena tadvratābhyām tadvrataiḥ tadvratebhiḥ
Dativetadvratāya tadvratābhyām tadvratebhyaḥ
Ablativetadvratāt tadvratābhyām tadvratebhyaḥ
Genitivetadvratasya tadvratayoḥ tadvratānām
Locativetadvrate tadvratayoḥ tadvrateṣu

Compound tadvrata -

Adverb -tadvratam -tadvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria