Declension table of ?tadvikāra

Deva

MasculineSingularDualPlural
Nominativetadvikāraḥ tadvikārau tadvikārāḥ
Vocativetadvikāra tadvikārau tadvikārāḥ
Accusativetadvikāram tadvikārau tadvikārān
Instrumentaltadvikāreṇa tadvikārābhyām tadvikāraiḥ tadvikārebhiḥ
Dativetadvikārāya tadvikārābhyām tadvikārebhyaḥ
Ablativetadvikārāt tadvikārābhyām tadvikārebhyaḥ
Genitivetadvikārasya tadvikārayoḥ tadvikārāṇām
Locativetadvikāre tadvikārayoḥ tadvikāreṣu

Compound tadvikāra -

Adverb -tadvikāram -tadvikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria