Declension table of ?tadvidhatva

Deva

NeuterSingularDualPlural
Nominativetadvidhatvam tadvidhatve tadvidhatvāni
Vocativetadvidhatva tadvidhatve tadvidhatvāni
Accusativetadvidhatvam tadvidhatve tadvidhatvāni
Instrumentaltadvidhatvena tadvidhatvābhyām tadvidhatvaiḥ
Dativetadvidhatvāya tadvidhatvābhyām tadvidhatvebhyaḥ
Ablativetadvidhatvāt tadvidhatvābhyām tadvidhatvebhyaḥ
Genitivetadvidhatvasya tadvidhatvayoḥ tadvidhatvānām
Locativetadvidhatve tadvidhatvayoḥ tadvidhatveṣu

Compound tadvidhatva -

Adverb -tadvidhatvam -tadvidhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria