Declension table of ?tadvidhā

Deva

FeminineSingularDualPlural
Nominativetadvidhā tadvidhe tadvidhāḥ
Vocativetadvidhe tadvidhe tadvidhāḥ
Accusativetadvidhām tadvidhe tadvidhāḥ
Instrumentaltadvidhayā tadvidhābhyām tadvidhābhiḥ
Dativetadvidhāyai tadvidhābhyām tadvidhābhyaḥ
Ablativetadvidhāyāḥ tadvidhābhyām tadvidhābhyaḥ
Genitivetadvidhāyāḥ tadvidhayoḥ tadvidhānām
Locativetadvidhāyām tadvidhayoḥ tadvidhāsu

Adverb -tadvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria