Declension table of ?tadvidā

Deva

FeminineSingularDualPlural
Nominativetadvidā tadvide tadvidāḥ
Vocativetadvide tadvide tadvidāḥ
Accusativetadvidām tadvide tadvidāḥ
Instrumentaltadvidayā tadvidābhyām tadvidābhiḥ
Dativetadvidāyai tadvidābhyām tadvidābhyaḥ
Ablativetadvidāyāḥ tadvidābhyām tadvidābhyaḥ
Genitivetadvidāyāḥ tadvidayoḥ tadvidānām
Locativetadvidāyām tadvidayoḥ tadvidāsu

Adverb -tadvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria