Declension table of tadvid

Deva

NeuterSingularDualPlural
Nominativetadvit tadvidī tadvindi
Vocativetadvit tadvidī tadvindi
Accusativetadvit tadvidī tadvindi
Instrumentaltadvidā tadvidbhyām tadvidbhiḥ
Dativetadvide tadvidbhyām tadvidbhyaḥ
Ablativetadvidaḥ tadvidbhyām tadvidbhyaḥ
Genitivetadvidaḥ tadvidoḥ tadvidām
Locativetadvidi tadvidoḥ tadvitsu

Compound tadvit -

Adverb -tadvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria